Declension table of ?adharmadaṇḍana

Deva

NeuterSingularDualPlural
Nominativeadharmadaṇḍanam adharmadaṇḍane adharmadaṇḍanāni
Vocativeadharmadaṇḍana adharmadaṇḍane adharmadaṇḍanāni
Accusativeadharmadaṇḍanam adharmadaṇḍane adharmadaṇḍanāni
Instrumentaladharmadaṇḍanena adharmadaṇḍanābhyām adharmadaṇḍanaiḥ
Dativeadharmadaṇḍanāya adharmadaṇḍanābhyām adharmadaṇḍanebhyaḥ
Ablativeadharmadaṇḍanāt adharmadaṇḍanābhyām adharmadaṇḍanebhyaḥ
Genitiveadharmadaṇḍanasya adharmadaṇḍanayoḥ adharmadaṇḍanānām
Locativeadharmadaṇḍane adharmadaṇḍanayoḥ adharmadaṇḍaneṣu

Compound adharmadaṇḍana -

Adverb -adharmadaṇḍanam -adharmadaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria