Declension table of ?adharīṇa

Deva

NeuterSingularDualPlural
Nominativeadharīṇam adharīṇe adharīṇāni
Vocativeadharīṇa adharīṇe adharīṇāni
Accusativeadharīṇam adharīṇe adharīṇāni
Instrumentaladharīṇena adharīṇābhyām adharīṇaiḥ
Dativeadharīṇāya adharīṇābhyām adharīṇebhyaḥ
Ablativeadharīṇāt adharīṇābhyām adharīṇebhyaḥ
Genitiveadharīṇasya adharīṇayoḥ adharīṇānām
Locativeadharīṇe adharīṇayoḥ adharīṇeṣu

Compound adharīṇa -

Adverb -adharīṇam -adharīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria