Declension table of ?adharauṣṭha

Deva

MasculineSingularDualPlural
Nominativeadharauṣṭhaḥ adharauṣṭhau adharauṣṭhāḥ
Vocativeadharauṣṭha adharauṣṭhau adharauṣṭhāḥ
Accusativeadharauṣṭham adharauṣṭhau adharauṣṭhān
Instrumentaladharauṣṭhena adharauṣṭhābhyām adharauṣṭhaiḥ adharauṣṭhebhiḥ
Dativeadharauṣṭhāya adharauṣṭhābhyām adharauṣṭhebhyaḥ
Ablativeadharauṣṭhāt adharauṣṭhābhyām adharauṣṭhebhyaḥ
Genitiveadharauṣṭhasya adharauṣṭhayoḥ adharauṣṭhānām
Locativeadharauṣṭhe adharauṣṭhayoḥ adharauṣṭheṣu

Compound adharauṣṭha -

Adverb -adharauṣṭham -adharauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria