Declension table of ?adharācya

Deva

NeuterSingularDualPlural
Nominativeadharācyam adharācye adharācyāni
Vocativeadharācya adharācye adharācyāni
Accusativeadharācyam adharācye adharācyāni
Instrumentaladharācyena adharācyābhyām adharācyaiḥ
Dativeadharācyāya adharācyābhyām adharācyebhyaḥ
Ablativeadharācyāt adharācyābhyām adharācyebhyaḥ
Genitiveadharācyasya adharācyayoḥ adharācyānām
Locativeadharācye adharācyayoḥ adharācyeṣu

Compound adharācya -

Adverb -adharācyam -adharācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria