Declension table of ?adhamārdhya

Deva

MasculineSingularDualPlural
Nominativeadhamārdhyaḥ adhamārdhyau adhamārdhyāḥ
Vocativeadhamārdhya adhamārdhyau adhamārdhyāḥ
Accusativeadhamārdhyam adhamārdhyau adhamārdhyān
Instrumentaladhamārdhyena adhamārdhyābhyām adhamārdhyaiḥ adhamārdhyebhiḥ
Dativeadhamārdhyāya adhamārdhyābhyām adhamārdhyebhyaḥ
Ablativeadhamārdhyāt adhamārdhyābhyām adhamārdhyebhyaḥ
Genitiveadhamārdhyasya adhamārdhyayoḥ adhamārdhyānām
Locativeadhamārdhye adhamārdhyayoḥ adhamārdhyeṣu

Compound adhamārdhya -

Adverb -adhamārdhyam -adhamārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria