Declension table of ?adhamādhama

Deva

MasculineSingularDualPlural
Nominativeadhamādhamaḥ adhamādhamau adhamādhamāḥ
Vocativeadhamādhama adhamādhamau adhamādhamāḥ
Accusativeadhamādhamam adhamādhamau adhamādhamān
Instrumentaladhamādhamena adhamādhamābhyām adhamādhamaiḥ adhamādhamebhiḥ
Dativeadhamādhamāya adhamādhamābhyām adhamādhamebhyaḥ
Ablativeadhamādhamāt adhamādhamābhyām adhamādhamebhyaḥ
Genitiveadhamādhamasya adhamādhamayoḥ adhamādhamānām
Locativeadhamādhame adhamādhamayoḥ adhamādhameṣu

Compound adhamādhama -

Adverb -adhamādhamam -adhamādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria