Declension table of ?adhamācāra

Deva

NeuterSingularDualPlural
Nominativeadhamācāram adhamācāre adhamācārāṇi
Vocativeadhamācāra adhamācāre adhamācārāṇi
Accusativeadhamācāram adhamācāre adhamācārāṇi
Instrumentaladhamācāreṇa adhamācārābhyām adhamācāraiḥ
Dativeadhamācārāya adhamācārābhyām adhamācārebhyaḥ
Ablativeadhamācārāt adhamācārābhyām adhamācārebhyaḥ
Genitiveadhamācārasya adhamācārayoḥ adhamācārāṇām
Locativeadhamācāre adhamācārayoḥ adhamācāreṣu

Compound adhamācāra -

Adverb -adhamācāram -adhamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria