Declension table of ?adhai_iṣa

Deva

NeuterSingularDualPlural
Nominativeadhai_iṣam adhai_iṣe adhai_iṣāṇi
Vocativeadhai_iṣa adhai_iṣe adhai_iṣāṇi
Accusativeadhai_iṣam adhai_iṣe adhai_iṣāṇi
Instrumentaladhai_iṣeṇa adhai_iṣābhyām adhai_iṣaiḥ
Dativeadhai_iṣāya adhai_iṣābhyām adhai_iṣebhyaḥ
Ablativeadhai_iṣāt adhai_iṣābhyām adhai_iṣebhyaḥ
Genitiveadhai_iṣasya adhai_iṣayoḥ adhai_iṣāṇām
Locativeadhai_iṣe adhai_iṣayoḥ adhai_iṣeṣu

Compound adhai_iṣa -

Adverb -adhai_iṣam -adhai_iṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria