Declension table of ?adhāsanaśāyin

Deva

MasculineSingularDualPlural
Nominativeadhāsanaśāyī adhāsanaśāyinau adhāsanaśāyinaḥ
Vocativeadhāsanaśāyin adhāsanaśāyinau adhāsanaśāyinaḥ
Accusativeadhāsanaśāyinam adhāsanaśāyinau adhāsanaśāyinaḥ
Instrumentaladhāsanaśāyinā adhāsanaśāyibhyām adhāsanaśāyibhiḥ
Dativeadhāsanaśāyine adhāsanaśāyibhyām adhāsanaśāyibhyaḥ
Ablativeadhāsanaśāyinaḥ adhāsanaśāyibhyām adhāsanaśāyibhyaḥ
Genitiveadhāsanaśāyinaḥ adhāsanaśāyinoḥ adhāsanaśāyinām
Locativeadhāsanaśāyini adhāsanaśāyinoḥ adhāsanaśāyiṣu

Compound adhāsanaśāyi -

Adverb -adhāsanaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria