Declension table of ?adhārmika

Deva

NeuterSingularDualPlural
Nominativeadhārmikam adhārmike adhārmikāṇi
Vocativeadhārmika adhārmike adhārmikāṇi
Accusativeadhārmikam adhārmike adhārmikāṇi
Instrumentaladhārmikeṇa adhārmikābhyām adhārmikaiḥ
Dativeadhārmikāya adhārmikābhyām adhārmikebhyaḥ
Ablativeadhārmikāt adhārmikābhyām adhārmikebhyaḥ
Genitiveadhārmikasya adhārmikayoḥ adhārmikāṇām
Locativeadhārmike adhārmikayoḥ adhārmikeṣu

Compound adhārmika -

Adverb -adhārmikam -adhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria