Declension table of ?adhārayamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhārayamāṇā adhārayamāṇe adhārayamāṇāḥ
Vocativeadhārayamāṇe adhārayamāṇe adhārayamāṇāḥ
Accusativeadhārayamāṇām adhārayamāṇe adhārayamāṇāḥ
Instrumentaladhārayamāṇayā adhārayamāṇābhyām adhārayamāṇābhiḥ
Dativeadhārayamāṇāyai adhārayamāṇābhyām adhārayamāṇābhyaḥ
Ablativeadhārayamāṇāyāḥ adhārayamāṇābhyām adhārayamāṇābhyaḥ
Genitiveadhārayamāṇāyāḥ adhārayamāṇayoḥ adhārayamāṇānām
Locativeadhārayamāṇāyām adhārayamāṇayoḥ adhārayamāṇāsu

Adverb -adhārayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria