Declension table of ?adhāraṇaka

Deva

NeuterSingularDualPlural
Nominativeadhāraṇakam adhāraṇake adhāraṇakāni
Vocativeadhāraṇaka adhāraṇake adhāraṇakāni
Accusativeadhāraṇakam adhāraṇake adhāraṇakāni
Instrumentaladhāraṇakena adhāraṇakābhyām adhāraṇakaiḥ
Dativeadhāraṇakāya adhāraṇakābhyām adhāraṇakebhyaḥ
Ablativeadhāraṇakāt adhāraṇakābhyām adhāraṇakebhyaḥ
Genitiveadhāraṇakasya adhāraṇakayoḥ adhāraṇakānām
Locativeadhāraṇake adhāraṇakayoḥ adhāraṇakeṣu

Compound adhāraṇaka -

Adverb -adhāraṇakam -adhāraṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria