Declension table of ?adhaḥśayya

Deva

MasculineSingularDualPlural
Nominativeadhaḥśayyaḥ adhaḥśayyau adhaḥśayyāḥ
Vocativeadhaḥśayya adhaḥśayyau adhaḥśayyāḥ
Accusativeadhaḥśayyam adhaḥśayyau adhaḥśayyān
Instrumentaladhaḥśayyena adhaḥśayyābhyām adhaḥśayyaiḥ adhaḥśayyebhiḥ
Dativeadhaḥśayyāya adhaḥśayyābhyām adhaḥśayyebhyaḥ
Ablativeadhaḥśayyāt adhaḥśayyābhyām adhaḥśayyebhyaḥ
Genitiveadhaḥśayyasya adhaḥśayyayoḥ adhaḥśayyānām
Locativeadhaḥśayye adhaḥśayyayoḥ adhaḥśayyeṣu

Compound adhaḥśayya -

Adverb -adhaḥśayyam -adhaḥśayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria