Declension table of ?adhaḥśaya

Deva

MasculineSingularDualPlural
Nominativeadhaḥśayaḥ adhaḥśayau adhaḥśayāḥ
Vocativeadhaḥśaya adhaḥśayau adhaḥśayāḥ
Accusativeadhaḥśayam adhaḥśayau adhaḥśayān
Instrumentaladhaḥśayena adhaḥśayābhyām adhaḥśayaiḥ adhaḥśayebhiḥ
Dativeadhaḥśayāya adhaḥśayābhyām adhaḥśayebhyaḥ
Ablativeadhaḥśayāt adhaḥśayābhyām adhaḥśayebhyaḥ
Genitiveadhaḥśayasya adhaḥśayayoḥ adhaḥśayānām
Locativeadhaḥśaye adhaḥśayayoḥ adhaḥśayeṣu

Compound adhaḥśaya -

Adverb -adhaḥśayam -adhaḥśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria