Declension table of ?adhaḥsthita

Deva

MasculineSingularDualPlural
Nominativeadhaḥsthitaḥ adhaḥsthitau adhaḥsthitāḥ
Vocativeadhaḥsthita adhaḥsthitau adhaḥsthitāḥ
Accusativeadhaḥsthitam adhaḥsthitau adhaḥsthitān
Instrumentaladhaḥsthitena adhaḥsthitābhyām adhaḥsthitaiḥ adhaḥsthitebhiḥ
Dativeadhaḥsthitāya adhaḥsthitābhyām adhaḥsthitebhyaḥ
Ablativeadhaḥsthitāt adhaḥsthitābhyām adhaḥsthitebhyaḥ
Genitiveadhaḥsthitasya adhaḥsthitayoḥ adhaḥsthitānām
Locativeadhaḥsthite adhaḥsthitayoḥ adhaḥsthiteṣu

Compound adhaḥsthita -

Adverb -adhaḥsthitam -adhaḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria