Declension table of ?adhaḥpravāha

Deva

MasculineSingularDualPlural
Nominativeadhaḥpravāhaḥ adhaḥpravāhau adhaḥpravāhāḥ
Vocativeadhaḥpravāha adhaḥpravāhau adhaḥpravāhāḥ
Accusativeadhaḥpravāham adhaḥpravāhau adhaḥpravāhān
Instrumentaladhaḥpravāheṇa adhaḥpravāhābhyām adhaḥpravāhaiḥ adhaḥpravāhebhiḥ
Dativeadhaḥpravāhāya adhaḥpravāhābhyām adhaḥpravāhebhyaḥ
Ablativeadhaḥpravāhāt adhaḥpravāhābhyām adhaḥpravāhebhyaḥ
Genitiveadhaḥpravāhasya adhaḥpravāhayoḥ adhaḥpravāhāṇām
Locativeadhaḥpravāhe adhaḥpravāhayoḥ adhaḥpravāheṣu

Compound adhaḥpravāha -

Adverb -adhaḥpravāham -adhaḥpravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria