Declension table of ?adhaḥkara

Deva

MasculineSingularDualPlural
Nominativeadhaḥkaraḥ adhaḥkarau adhaḥkarāḥ
Vocativeadhaḥkara adhaḥkarau adhaḥkarāḥ
Accusativeadhaḥkaram adhaḥkarau adhaḥkarān
Instrumentaladhaḥkareṇa adhaḥkarābhyām adhaḥkaraiḥ adhaḥkarebhiḥ
Dativeadhaḥkarāya adhaḥkarābhyām adhaḥkarebhyaḥ
Ablativeadhaḥkarāt adhaḥkarābhyām adhaḥkarebhyaḥ
Genitiveadhaḥkarasya adhaḥkarayoḥ adhaḥkarāṇām
Locativeadhaḥkare adhaḥkarayoḥ adhaḥkareṣu

Compound adhaḥkara -

Adverb -adhaḥkaram -adhaḥkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria