Declension table of ?adhṛti

Deva

MasculineSingularDualPlural
Nominativeadhṛtiḥ adhṛtī adhṛtayaḥ
Vocativeadhṛte adhṛtī adhṛtayaḥ
Accusativeadhṛtim adhṛtī adhṛtīn
Instrumentaladhṛtinā adhṛtibhyām adhṛtibhiḥ
Dativeadhṛtaye adhṛtibhyām adhṛtibhyaḥ
Ablativeadhṛteḥ adhṛtibhyām adhṛtibhyaḥ
Genitiveadhṛteḥ adhṛtyoḥ adhṛtīnām
Locativeadhṛtau adhṛtyoḥ adhṛtiṣu

Compound adhṛti -

Adverb -adhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria