Declension table of ?adeśastha

Deva

NeuterSingularDualPlural
Nominativeadeśastham adeśasthe adeśasthāni
Vocativeadeśastha adeśasthe adeśasthāni
Accusativeadeśastham adeśasthe adeśasthāni
Instrumentaladeśasthena adeśasthābhyām adeśasthaiḥ
Dativeadeśasthāya adeśasthābhyām adeśasthebhyaḥ
Ablativeadeśasthāt adeśasthābhyām adeśasthebhyaḥ
Genitiveadeśasthasya adeśasthayoḥ adeśasthānām
Locativeadeśasthe adeśasthayoḥ adeśastheṣu

Compound adeśastha -

Adverb -adeśastham -adeśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria