Declension table of ?adevayat

Deva

MasculineSingularDualPlural
Nominativeadevayan adevayantau adevayantaḥ
Vocativeadevayan adevayantau adevayantaḥ
Accusativeadevayantam adevayantau adevayataḥ
Instrumentaladevayatā adevayadbhyām adevayadbhiḥ
Dativeadevayate adevayadbhyām adevayadbhyaḥ
Ablativeadevayataḥ adevayadbhyām adevayadbhyaḥ
Genitiveadevayataḥ adevayatoḥ adevayatām
Locativeadevayati adevayatoḥ adevayatsu

Compound adevayat -

Adverb -adevayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria