Declension table of ?adevatā

Deva

FeminineSingularDualPlural
Nominativeadevatā adevate adevatāḥ
Vocativeadevate adevate adevatāḥ
Accusativeadevatām adevate adevatāḥ
Instrumentaladevatayā adevatābhyām adevatābhiḥ
Dativeadevatāyai adevatābhyām adevatābhyaḥ
Ablativeadevatāyāḥ adevatābhyām adevatābhyaḥ
Genitiveadevatāyāḥ adevatayoḥ adevatānām
Locativeadevatāyām adevatayoḥ adevatāsu

Adverb -adevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria