Declension table of ?adevamātṛka

Deva

NeuterSingularDualPlural
Nominativeadevamātṛkam adevamātṛke adevamātṛkāṇi
Vocativeadevamātṛka adevamātṛke adevamātṛkāṇi
Accusativeadevamātṛkam adevamātṛke adevamātṛkāṇi
Instrumentaladevamātṛkeṇa adevamātṛkābhyām adevamātṛkaiḥ
Dativeadevamātṛkāya adevamātṛkābhyām adevamātṛkebhyaḥ
Ablativeadevamātṛkāt adevamātṛkābhyām adevamātṛkebhyaḥ
Genitiveadevamātṛkasya adevamātṛkayoḥ adevamātṛkāṇām
Locativeadevamātṛke adevamātṛkayoḥ adevamātṛkeṣu

Compound adevamātṛka -

Adverb -adevamātṛkam -adevamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria