Declension table of ?addhātama

Deva

NeuterSingularDualPlural
Nominativeaddhātamam addhātame addhātamāni
Vocativeaddhātama addhātame addhātamāni
Accusativeaddhātamam addhātame addhātamāni
Instrumentaladdhātamena addhātamābhyām addhātamaiḥ
Dativeaddhātamāya addhātamābhyām addhātamebhyaḥ
Ablativeaddhātamāt addhātamābhyām addhātamebhyaḥ
Genitiveaddhātamasya addhātamayoḥ addhātamānām
Locativeaddhātame addhātamayoḥ addhātameṣu

Compound addhātama -

Adverb -addhātamam -addhātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria