Declension table of ?adbhutotpāta

Deva

MasculineSingularDualPlural
Nominativeadbhutotpātaḥ adbhutotpātau adbhutotpātāḥ
Vocativeadbhutotpāta adbhutotpātau adbhutotpātāḥ
Accusativeadbhutotpātam adbhutotpātau adbhutotpātān
Instrumentaladbhutotpātena adbhutotpātābhyām adbhutotpātaiḥ adbhutotpātebhiḥ
Dativeadbhutotpātāya adbhutotpātābhyām adbhutotpātebhyaḥ
Ablativeadbhutotpātāt adbhutotpātābhyām adbhutotpātebhyaḥ
Genitiveadbhutotpātasya adbhutotpātayoḥ adbhutotpātānām
Locativeadbhutotpāte adbhutotpātayoḥ adbhutotpāteṣu

Compound adbhutotpāta -

Adverb -adbhutotpātam -adbhutotpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria