Declension table of ?adbhutaśānti

Deva

MasculineSingularDualPlural
Nominativeadbhutaśāntiḥ adbhutaśāntī adbhutaśāntayaḥ
Vocativeadbhutaśānte adbhutaśāntī adbhutaśāntayaḥ
Accusativeadbhutaśāntim adbhutaśāntī adbhutaśāntīn
Instrumentaladbhutaśāntinā adbhutaśāntibhyām adbhutaśāntibhiḥ
Dativeadbhutaśāntaye adbhutaśāntibhyām adbhutaśāntibhyaḥ
Ablativeadbhutaśānteḥ adbhutaśāntibhyām adbhutaśāntibhyaḥ
Genitiveadbhutaśānteḥ adbhutaśāntyoḥ adbhutaśāntīnām
Locativeadbhutaśāntau adbhutaśāntyoḥ adbhutaśāntiṣu

Compound adbhutaśānti -

Adverb -adbhutaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria