Declension table of ?adbhutasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativeadbhutasaṅkāśā adbhutasaṅkāśe adbhutasaṅkāśāḥ
Vocativeadbhutasaṅkāśe adbhutasaṅkāśe adbhutasaṅkāśāḥ
Accusativeadbhutasaṅkāśām adbhutasaṅkāśe adbhutasaṅkāśāḥ
Instrumentaladbhutasaṅkāśayā adbhutasaṅkāśābhyām adbhutasaṅkāśābhiḥ
Dativeadbhutasaṅkāśāyai adbhutasaṅkāśābhyām adbhutasaṅkāśābhyaḥ
Ablativeadbhutasaṅkāśāyāḥ adbhutasaṅkāśābhyām adbhutasaṅkāśābhyaḥ
Genitiveadbhutasaṅkāśāyāḥ adbhutasaṅkāśayoḥ adbhutasaṅkāśānām
Locativeadbhutasaṅkāśāyām adbhutasaṅkāśayoḥ adbhutasaṅkāśāsu

Adverb -adbhutasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria