Declension table of ?adbhutarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeadbhutarāmāyaṇam adbhutarāmāyaṇe adbhutarāmāyaṇāni
Vocativeadbhutarāmāyaṇa adbhutarāmāyaṇe adbhutarāmāyaṇāni
Accusativeadbhutarāmāyaṇam adbhutarāmāyaṇe adbhutarāmāyaṇāni
Instrumentaladbhutarāmāyaṇena adbhutarāmāyaṇābhyām adbhutarāmāyaṇaiḥ
Dativeadbhutarāmāyaṇāya adbhutarāmāyaṇābhyām adbhutarāmāyaṇebhyaḥ
Ablativeadbhutarāmāyaṇāt adbhutarāmāyaṇābhyām adbhutarāmāyaṇebhyaḥ
Genitiveadbhutarāmāyaṇasya adbhutarāmāyaṇayoḥ adbhutarāmāyaṇānām
Locativeadbhutarāmāyaṇe adbhutarāmāyaṇayoḥ adbhutarāmāyaṇeṣu

Compound adbhutarāmāyaṇa -

Adverb -adbhutarāmāyaṇam -adbhutarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria