Declension table of ?adbhutainas

Deva

NeuterSingularDualPlural
Nominativeadbhutainaḥ adbhutainasī adbhutaināṃsi
Vocativeadbhutainaḥ adbhutainasī adbhutaināṃsi
Accusativeadbhutainaḥ adbhutainasī adbhutaināṃsi
Instrumentaladbhutainasā adbhutainobhyām adbhutainobhiḥ
Dativeadbhutainase adbhutainobhyām adbhutainobhyaḥ
Ablativeadbhutainasaḥ adbhutainobhyām adbhutainobhyaḥ
Genitiveadbhutainasaḥ adbhutainasoḥ adbhutainasām
Locativeadbhutainasi adbhutainasoḥ adbhutainaḥsu

Compound adbhutainas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria