Declension table of ?adbhutagandha

Deva

MasculineSingularDualPlural
Nominativeadbhutagandhaḥ adbhutagandhau adbhutagandhāḥ
Vocativeadbhutagandha adbhutagandhau adbhutagandhāḥ
Accusativeadbhutagandham adbhutagandhau adbhutagandhān
Instrumentaladbhutagandhena adbhutagandhābhyām adbhutagandhaiḥ adbhutagandhebhiḥ
Dativeadbhutagandhāya adbhutagandhābhyām adbhutagandhebhyaḥ
Ablativeadbhutagandhāt adbhutagandhābhyām adbhutagandhebhyaḥ
Genitiveadbhutagandhasya adbhutagandhayoḥ adbhutagandhānām
Locativeadbhutagandhe adbhutagandhayoḥ adbhutagandheṣu

Compound adbhutagandha -

Adverb -adbhutagandham -adbhutagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria