Declension table of ?adbhutadarśana

Deva

NeuterSingularDualPlural
Nominativeadbhutadarśanam adbhutadarśane adbhutadarśanāni
Vocativeadbhutadarśana adbhutadarśane adbhutadarśanāni
Accusativeadbhutadarśanam adbhutadarśane adbhutadarśanāni
Instrumentaladbhutadarśanena adbhutadarśanābhyām adbhutadarśanaiḥ
Dativeadbhutadarśanāya adbhutadarśanābhyām adbhutadarśanebhyaḥ
Ablativeadbhutadarśanāt adbhutadarśanābhyām adbhutadarśanebhyaḥ
Genitiveadbhutadarśanasya adbhutadarśanayoḥ adbhutadarśanānām
Locativeadbhutadarśane adbhutadarśanayoḥ adbhutadarśaneṣu

Compound adbhutadarśana -

Adverb -adbhutadarśanam -adbhutadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria