Declension table of ?adattādāna

Deva

NeuterSingularDualPlural
Nominativeadattādānam adattādāne adattādānāni
Vocativeadattādāna adattādāne adattādānāni
Accusativeadattādānam adattādāne adattādānāni
Instrumentaladattādānena adattādānābhyām adattādānaiḥ
Dativeadattādānāya adattādānābhyām adattādānebhyaḥ
Ablativeadattādānāt adattādānābhyām adattādānebhyaḥ
Genitiveadattādānasya adattādānayoḥ adattādānānām
Locativeadattādāne adattādānayoḥ adattādāneṣu

Compound adattādāna -

Adverb -adattādānam -adattādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria