Declension table of ?adantya

Deva

NeuterSingularDualPlural
Nominativeadantyam adantye adantyāni
Vocativeadantya adantye adantyāni
Accusativeadantyam adantye adantyāni
Instrumentaladantyena adantyābhyām adantyaiḥ
Dativeadantyāya adantyābhyām adantyebhyaḥ
Ablativeadantyāt adantyābhyām adantyebhyaḥ
Genitiveadantyasya adantyayoḥ adantyānām
Locativeadantye adantyayoḥ adantyeṣu

Compound adantya -

Adverb -adantyam -adantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria