Declension table of ?adantā

Deva

FeminineSingularDualPlural
Nominativeadantā adante adantāḥ
Vocativeadante adante adantāḥ
Accusativeadantām adante adantāḥ
Instrumentaladantayā adantābhyām adantābhiḥ
Dativeadantāyai adantābhyām adantābhyaḥ
Ablativeadantāyāḥ adantābhyām adantābhyaḥ
Genitiveadantāyāḥ adantayoḥ adantānām
Locativeadantāyām adantayoḥ adantāsu

Adverb -adantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria