Declension table of ?adabha

Deva

NeuterSingularDualPlural
Nominativeadabham adabhe adabhāni
Vocativeadabha adabhe adabhāni
Accusativeadabham adabhe adabhāni
Instrumentaladabhena adabhābhyām adabhaiḥ
Dativeadabhāya adabhābhyām adabhebhyaḥ
Ablativeadabhāt adabhābhyām adabhebhyaḥ
Genitiveadabhasya adabhayoḥ adabhānām
Locativeadabhe adabhayoḥ adabheṣu

Compound adabha -

Adverb -adabham -adabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria