Declension table of ?adāśuri

Deva

NeuterSingularDualPlural
Nominativeadāśuri adāśuriṇī adāśurīṇi
Vocativeadāśuri adāśuriṇī adāśurīṇi
Accusativeadāśuri adāśuriṇī adāśurīṇi
Instrumentaladāśuriṇā adāśuribhyām adāśuribhiḥ
Dativeadāśuriṇe adāśuribhyām adāśuribhyaḥ
Ablativeadāśuriṇaḥ adāśuribhyām adāśuribhyaḥ
Genitiveadāśuriṇaḥ adāśuriṇoḥ adāśurīṇām
Locativeadāśuriṇi adāśuriṇoḥ adāśuriṣu

Compound adāśuri -

Adverb -adāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria