Declension table of ?adātrī

Deva

FeminineSingularDualPlural
Nominativeadātrī adātryau adātryaḥ
Vocativeadātri adātryau adātryaḥ
Accusativeadātrīm adātryau adātrīḥ
Instrumentaladātryā adātrībhyām adātrībhiḥ
Dativeadātryai adātrībhyām adātrībhyaḥ
Ablativeadātryāḥ adātrībhyām adātrībhyaḥ
Genitiveadātryāḥ adātryoḥ adātrīṇām
Locativeadātryām adātryoḥ adātrīṣu

Compound adātri - adātrī -

Adverb -adātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria