Declension table of ?adāsa

Deva

MasculineSingularDualPlural
Nominativeadāsaḥ adāsau adāsāḥ
Vocativeadāsa adāsau adāsāḥ
Accusativeadāsam adāsau adāsān
Instrumentaladāsena adāsābhyām adāsaiḥ adāsebhiḥ
Dativeadāsāya adāsābhyām adāsebhyaḥ
Ablativeadāsāt adāsābhyām adāsebhyaḥ
Genitiveadāsasya adāsayoḥ adāsānām
Locativeadāse adāsayoḥ adāseṣu

Compound adāsa -

Adverb -adāsam -adāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria