Declension table of ?adābhya

Deva

NeuterSingularDualPlural
Nominativeadābhyam adābhye adābhyāni
Vocativeadābhya adābhye adābhyāni
Accusativeadābhyam adābhye adābhyāni
Instrumentaladābhyena adābhyābhyām adābhyaiḥ
Dativeadābhyāya adābhyābhyām adābhyebhyaḥ
Ablativeadābhyāt adābhyābhyām adābhyebhyaḥ
Genitiveadābhyasya adābhyayoḥ adābhyānām
Locativeadābhye adābhyayoḥ adābhyeṣu

Compound adābhya -

Adverb -adābhyam -adābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria