Declension table of ?adaṇḍya

Deva

NeuterSingularDualPlural
Nominativeadaṇḍyam adaṇḍye adaṇḍyāni
Vocativeadaṇḍya adaṇḍye adaṇḍyāni
Accusativeadaṇḍyam adaṇḍye adaṇḍyāni
Instrumentaladaṇḍyena adaṇḍyābhyām adaṇḍyaiḥ
Dativeadaṇḍyāya adaṇḍyābhyām adaṇḍyebhyaḥ
Ablativeadaṇḍyāt adaṇḍyābhyām adaṇḍyebhyaḥ
Genitiveadaṇḍyasya adaṇḍyayoḥ adaṇḍyānām
Locativeadaṇḍye adaṇḍyayoḥ adaṇḍyeṣu

Compound adaṇḍya -

Adverb -adaṇḍyam -adaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria