Declension table of ?adaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativeadaṇḍanīyaḥ adaṇḍanīyau adaṇḍanīyāḥ
Vocativeadaṇḍanīya adaṇḍanīyau adaṇḍanīyāḥ
Accusativeadaṇḍanīyam adaṇḍanīyau adaṇḍanīyān
Instrumentaladaṇḍanīyena adaṇḍanīyābhyām adaṇḍanīyaiḥ adaṇḍanīyebhiḥ
Dativeadaṇḍanīyāya adaṇḍanīyābhyām adaṇḍanīyebhyaḥ
Ablativeadaṇḍanīyāt adaṇḍanīyābhyām adaṇḍanīyebhyaḥ
Genitiveadaṇḍanīyasya adaṇḍanīyayoḥ adaṇḍanīyānām
Locativeadaṇḍanīye adaṇḍanīyayoḥ adaṇḍanīyeṣu

Compound adaṇḍanīya -

Adverb -adaṇḍanīyam -adaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria