Declension table of ada

Deva

MasculineSingularDualPlural
Nominativeadaḥ adau adāḥ
Vocativeada adau adāḥ
Accusativeadam adau adān
Instrumentaladena adābhyām adaiḥ adebhiḥ
Dativeadāya adābhyām adebhyaḥ
Ablativeadāt adābhyām adebhyaḥ
Genitiveadasya adayoḥ adānām
Locativeade adayoḥ adeṣu

Compound ada -

Adverb -adam -adāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria