Declension table of ?adṛśyat

Deva

NeuterSingularDualPlural
Nominativeadṛśyat adṛśyantī adṛśyatī adṛśyanti
Vocativeadṛśyat adṛśyantī adṛśyatī adṛśyanti
Accusativeadṛśyat adṛśyantī adṛśyatī adṛśyanti
Instrumentaladṛśyatā adṛśyadbhyām adṛśyadbhiḥ
Dativeadṛśyate adṛśyadbhyām adṛśyadbhyaḥ
Ablativeadṛśyataḥ adṛśyadbhyām adṛśyadbhyaḥ
Genitiveadṛśyataḥ adṛśyatoḥ adṛśyatām
Locativeadṛśyati adṛśyatoḥ adṛśyatsu

Adverb -adṛśyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria