Declension table of ?adṛṣṭavatā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭavatā adṛṣṭavate adṛṣṭavatāḥ
Vocativeadṛṣṭavate adṛṣṭavate adṛṣṭavatāḥ
Accusativeadṛṣṭavatām adṛṣṭavate adṛṣṭavatāḥ
Instrumentaladṛṣṭavatayā adṛṣṭavatābhyām adṛṣṭavatābhiḥ
Dativeadṛṣṭavatāyai adṛṣṭavatābhyām adṛṣṭavatābhyaḥ
Ablativeadṛṣṭavatāyāḥ adṛṣṭavatābhyām adṛṣṭavatābhyaḥ
Genitiveadṛṣṭavatāyāḥ adṛṣṭavatayoḥ adṛṣṭavatānām
Locativeadṛṣṭavatāyām adṛṣṭavatayoḥ adṛṣṭavatāsu

Adverb -adṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria