Declension table of ?adṛṣṭapūrva

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭapūrvam adṛṣṭapūrve adṛṣṭapūrvāṇi
Vocativeadṛṣṭapūrva adṛṣṭapūrve adṛṣṭapūrvāṇi
Accusativeadṛṣṭapūrvam adṛṣṭapūrve adṛṣṭapūrvāṇi
Instrumentaladṛṣṭapūrveṇa adṛṣṭapūrvābhyām adṛṣṭapūrvaiḥ
Dativeadṛṣṭapūrvāya adṛṣṭapūrvābhyām adṛṣṭapūrvebhyaḥ
Ablativeadṛṣṭapūrvāt adṛṣṭapūrvābhyām adṛṣṭapūrvebhyaḥ
Genitiveadṛṣṭapūrvasya adṛṣṭapūrvayoḥ adṛṣṭapūrvāṇām
Locativeadṛṣṭapūrve adṛṣṭapūrvayoḥ adṛṣṭapūrveṣu

Compound adṛṣṭapūrva -

Adverb -adṛṣṭapūrvam -adṛṣṭapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria