Declension table of ?adṛṣṭakarman

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭakarma adṛṣṭakarmaṇī adṛṣṭakarmāṇi
Vocativeadṛṣṭakarman adṛṣṭakarma adṛṣṭakarmaṇī adṛṣṭakarmāṇi
Accusativeadṛṣṭakarma adṛṣṭakarmaṇī adṛṣṭakarmāṇi
Instrumentaladṛṣṭakarmaṇā adṛṣṭakarmabhyām adṛṣṭakarmabhiḥ
Dativeadṛṣṭakarmaṇe adṛṣṭakarmabhyām adṛṣṭakarmabhyaḥ
Ablativeadṛṣṭakarmaṇaḥ adṛṣṭakarmabhyām adṛṣṭakarmabhyaḥ
Genitiveadṛṣṭakarmaṇaḥ adṛṣṭakarmaṇoḥ adṛṣṭakarmaṇām
Locativeadṛṣṭakarmaṇi adṛṣṭakarmaṇoḥ adṛṣṭakarmasu

Compound adṛṣṭakarma -

Adverb -adṛṣṭakarma -adṛṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria