Declension table of ?adṛṣṭāśrutapūrvatva

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭāśrutapūrvatvam adṛṣṭāśrutapūrvatve adṛṣṭāśrutapūrvatvāni
Vocativeadṛṣṭāśrutapūrvatva adṛṣṭāśrutapūrvatve adṛṣṭāśrutapūrvatvāni
Accusativeadṛṣṭāśrutapūrvatvam adṛṣṭāśrutapūrvatve adṛṣṭāśrutapūrvatvāni
Instrumentaladṛṣṭāśrutapūrvatvena adṛṣṭāśrutapūrvatvābhyām adṛṣṭāśrutapūrvatvaiḥ
Dativeadṛṣṭāśrutapūrvatvāya adṛṣṭāśrutapūrvatvābhyām adṛṣṭāśrutapūrvatvebhyaḥ
Ablativeadṛṣṭāśrutapūrvatvāt adṛṣṭāśrutapūrvatvābhyām adṛṣṭāśrutapūrvatvebhyaḥ
Genitiveadṛṣṭāśrutapūrvatvasya adṛṣṭāśrutapūrvatvayoḥ adṛṣṭāśrutapūrvatvānām
Locativeadṛṣṭāśrutapūrvatve adṛṣṭāśrutapūrvatvayoḥ adṛṣṭāśrutapūrvatveṣu

Compound adṛṣṭāśrutapūrvatva -

Adverb -adṛṣṭāśrutapūrvatvam -adṛṣṭāśrutapūrvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria