Declension table of ?acyutavāsa

Deva

MasculineSingularDualPlural
Nominativeacyutavāsaḥ acyutavāsau acyutavāsāḥ
Vocativeacyutavāsa acyutavāsau acyutavāsāḥ
Accusativeacyutavāsam acyutavāsau acyutavāsān
Instrumentalacyutavāsena acyutavāsābhyām acyutavāsaiḥ acyutavāsebhiḥ
Dativeacyutavāsāya acyutavāsābhyām acyutavāsebhyaḥ
Ablativeacyutavāsāt acyutavāsābhyām acyutavāsebhyaḥ
Genitiveacyutavāsasya acyutavāsayoḥ acyutavāsānām
Locativeacyutavāse acyutavāsayoḥ acyutavāseṣu

Compound acyutavāsa -

Adverb -acyutavāsam -acyutavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria