Declension table of ?acittā

Deva

FeminineSingularDualPlural
Nominativeacittā acitte acittāḥ
Vocativeacitte acitte acittāḥ
Accusativeacittām acitte acittāḥ
Instrumentalacittayā acittābhyām acittābhiḥ
Dativeacittāyai acittābhyām acittābhyaḥ
Ablativeacittāyāḥ acittābhyām acittābhyaḥ
Genitiveacittāyāḥ acittayoḥ acittānām
Locativeacittāyām acittayoḥ acittāsu

Adverb -acittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria