Declension table of ?aciṣṭu

Deva

NeuterSingularDualPlural
Nominativeaciṣṭu aciṣṭunī aciṣṭūni
Vocativeaciṣṭu aciṣṭunī aciṣṭūni
Accusativeaciṣṭu aciṣṭunī aciṣṭūni
Instrumentalaciṣṭunā aciṣṭubhyām aciṣṭubhiḥ
Dativeaciṣṭune aciṣṭubhyām aciṣṭubhyaḥ
Ablativeaciṣṭunaḥ aciṣṭubhyām aciṣṭubhyaḥ
Genitiveaciṣṭunaḥ aciṣṭunoḥ aciṣṭūnām
Locativeaciṣṭuni aciṣṭunoḥ aciṣṭuṣu

Compound aciṣṭu -

Adverb -aciṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria