Declension table of ?acchidyamāna

Deva

MasculineSingularDualPlural
Nominativeacchidyamānaḥ acchidyamānau acchidyamānāḥ
Vocativeacchidyamāna acchidyamānau acchidyamānāḥ
Accusativeacchidyamānam acchidyamānau acchidyamānān
Instrumentalacchidyamānena acchidyamānābhyām acchidyamānaiḥ acchidyamānebhiḥ
Dativeacchidyamānāya acchidyamānābhyām acchidyamānebhyaḥ
Ablativeacchidyamānāt acchidyamānābhyām acchidyamānebhyaḥ
Genitiveacchidyamānasya acchidyamānayoḥ acchidyamānānām
Locativeacchidyamāne acchidyamānayoḥ acchidyamāneṣu

Compound acchidyamāna -

Adverb -acchidyamānam -acchidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria